ग्लेप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लेप् [glēp], 1 Ā. (ग्लेपते)

To be poor or miserable.

To shake, tremble.

To move or go.घ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लेप् cl.1 A1. पते, to be poor or miserable , x , 5 and 8 ; to shake , tremble ib. ; to move ib.

"https://sa.wiktionary.org/w/index.php?title=ग्लेप्&oldid=347165" इत्यस्माद् प्रतिप्राप्तम्