ग्लै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लै, क्लमे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं- अनिट् ।) अन्तःस्थतृतीययुक्तः । क्लमो हर्ष- क्षयः । ग्लायति लोकः शोकात् । अनुपसर्गस्य ञौ ज्वल ह्वल ह्मल इत्यादिना वा ह्रस्वः । ग्लपयति ग्लापयति । सोपसर्गस्य तु प्रग्लाप- यति । इति दुर्गादासः ॥ (यथा, मनुः । २ । ९८ । “श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्रा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लै¦ क्लमे हर्षक्षये च भ्वा॰ पर॰ अक॰ अनिट्। ग्लायतिआग्लासीत्। जग्लौ जग्लिथ--जग्लाथ। ग्लानिःग्लास्नुः। ग्लानः। ग्लेयम्। णिचि ग्लपयति तेअजिग्लपत् त। ग्लानिशब्दे उदा॰।
“मनो ग्लपयतेतीव्रम् विषं गन्धेन सर्वशः” भा॰ आनु॰

४६

९४ श्ली॰।
“ग्लपयति यथा शशाङ्कम् न तथा हि कुमुद्वतींदिवसः” शकु॰।
“पतङ्गैर्ग्लपितावयम्” भट्टिः।
“बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः” कुमा॰।
“यत्त्वंवैराणि कोषञ्च सहदण्डमजिग्लपः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लै¦ r. 1st cl, ग्लायति
1. To be languid or weary, to be exhausted, faded, &c.
2. To yawn, this root is sometimes considered to be ग्ला। making ग्लायति as above, and in the causal form ग्लपयति or ग्लापयति। भ्वा-पर-अक-अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लै [glai], 1 P. (ग्लायति, ग्लान)

To feel aversion or dislike, be unwilling or disinclined to do anything (with inf.).

To be fatigued or wearied, feel tired or exhausted.

To despond, sink in spirit, be dejected; ना$वकल्प्यमिदं ग्लायेद् यत् कृच्छ्रेषु भवानपि Bk.19.17,6.12.

To wane, fade, faint away. -Caus. (ग्ल-ग्लपयति, but प्रग्लापयति)

To cause to fade away, wither up; ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः Ś.3.16; Ku.3.49.

To tire out, exhaust.

To injure, trouble, hurt.

To emaciate, waste; व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् Ku. 5.29; U.3.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लै cl.1 P. ग्लायति( ep. also A1. ते; cl.2 P. ग्लातिMBh. iii , 13730 ; xiii , 7365 ; perf. जग्लौPa1n2. 7-4 , 60 Ka1s3. ; 2. जग्लिथand ग्लाथVop. viii , 83 ; A1. जग्लेPa1n2. 6-1 , 45 Pat. and Ka1s3. ; aor. अग्लासीत्Bhat2t2. ; Subj. 2. sg. ग्लासीस्MBh. iii , 1210 ; Prec. ग्लायात्, ग्लेय्, ग्लासीष्टPa1n2. 6-4 , 68 Ka1s3. ) , to feel aversion or dislike , be averse or reluctant or unwilling or disinclined to do anything( dat. [ S3Br. ii , iii , ix Ka1tyS3r. La1t2y. ] or instr. [ MBh. iii , 1210 ] or abl. [ 14541 ] or inf. [ Pa1n2. 3-4 , 65 ]); to be languid or weary , feel tired , be exhausted , fade away , faint MBh. S3a1ntis3. Bhat2t2. ; to be hard upon any one( acc. ) MBh. iii , 13730 : Caus. ग्लपयति( -ग्लापयतिSee. अव-, प्र-, वि-; ep. also A1. ते, xiii , 4694 ; aor. 2. sg. अजिग्लपस्Bhat2t2. xv , 18 ) , to exhaust , tire , be hard upon , injure , cause to faint or perish MBh. S3ak. iii , 14 Vikr. VarBr2S. Sa1h. ; (with मनस्)to make desponding MBh. iii , v ; (irreg. Pot. ग्लपेत्)to become cast down or desponding , 1650 .

"https://sa.wiktionary.org/w/index.php?title=ग्लै&oldid=347193" इत्यस्माद् प्रतिप्राप्तम्