विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ, घकारः । स तु व्यञ्जनचतुर्थवर्णः । अस्यो- च्चारणस्थानं कण्ठः । इति व्याकरणम् ॥ (एतत्तु मुग्धबोधमतम् । यथा, “अ आ ह क ख ग घ ङाः कण्ठ्याः ।” पाणिनीये तु एष कण्ठ्यो जिह्वामूलीयश्च । यथा, “अकुहविसर्ज्जनीयानां कण्ठः ॥” इत्युक्त्वा पुनः शिक्षायाम् । “जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः ॥”) अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “घकारं चञ्चलापाङ्गि ! चतुष्कोणात्मकं सदा । पञ्चदेवमयं वर्णमरुणादित्यसन्निभम् ॥ निर्गुणं त्रिगुणोपेतं सदा त्रिगुणसंयुतम् । सर्व्वगं सर्व्वदं शान्तं घकारं प्रणमाम्यहम् ॥” अस्योत्पत्तिर्गवर्णे द्रष्टव्या ॥ वङ्गाक्षरैस्तस्य लेखनप्रकारादिर्यथा, -- “सृष्टिरूपा वामरेखा किञ्चिदाकुञ्चिता ततः । कुण्डलीरूपमास्थाय ततोऽधोगत्य दक्षतः ॥ अत ऊर्द्ध्वं गता रेखा शम्भुर्नारायणस्तयोः । ब्रह्मस्वरूपिणी देवि ! मात्राशक्तिः प्रकीर्त्तिता ॥” अस्य ध्यानं यथा, -- “मालतीपुष्पवर्णाभां षड्भुजां रक्तलोचनाम् । शुक्लाम्बरपरीधानां शुक्लमाल्यविभूषिताम् ॥ सदा स्मेरमुखीं रम्यां लोचनत्रयराजिताम् । एवं ध्यात्वा घकारन्तु तन्मन्त्रं दशधा जपेत् ॥” तत्प्रणाममन्त्रो यथा, वर्णोद्धारतन्त्रे । “निर्गुंणं त्रिगुणोपेतं सदा त्रिगोलसंयुतम् । सर्व्वगं सर्व्वदा शान्तं घकारं प्रणमाम्यहम् ॥” तस्य नामानि यथा, नानातन्त्रेषु । “षः खड्गी घुर्घुरो घण्टी घण्टीशस्त्रिपुरान्तकः । वायुः शिवोत्तमः सत्या किङ्किणी घोरनायकः ॥ मरीचिर्व्वरुणो मेधा कालरूपी च दाम्भिकः । लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः ॥ त्रैलोक्यविद्या संहर्त्ता कामाख्यमनघामयः ॥”

घः, पुं, (घण्टयति शब्देन शोभते घटयति घर्घ- रादिशब्दं वा । घटि द्युतौ घट चेष्टायां च + बाहुलकात् डः ।) घण्टा । घर्घरशब्दः । इति मेदिनी । घे । १ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ घकारस्योच्चारणं स्थानं जिह्वामूलं
“जिह्वामूले तु कुःप्रोक्तः” शिक्षोक्तेः
“अकुहविसर्जनीयानां कण्ठः” इत्यु-क्तिस्तु जिह्वामूलरूपकण्ठपरा। अस्योच्चारणे आभ्यन्तरःप्रयत्नः स्पर्शः जिह्वामूलस्पर्शनेन तदुच्चारणात् अतएवास्यस्पर्शवर्णत्वम्। बाह्यप्रयत्नास्तु घोषनादसंवार महाप्राणाःसि॰ कौ॰ मूलं दृश्यम्। तस्य तन्त्रे वाचकशब्दा उक्ता यथा(
“घः खड्गी घुर्घुरा मण्डी मुण्डीशस्त्रिपुरान्तकः। वायुः शिवोत्तमः सत्यकिङ्किणी घोरनादकः। मरी-चिर्वरुणो मेधा कालरूपी च दाम्भिकः। लम्बोदरीज्वालमाला नंन्देशो हननं ध्वनिः। त्रैलीक्यविद्यासंहर्त्ता कामाख्या मनघा मघा” वर्ण्णोद्धारतन्त्रम्अस्य ध्येयरूपं यथा
“मालतीपुष्पवर्ण्णाभां षड्भुजांरक्त लोचनाम्। शुक्लाम्बरपरीधानां शुक्लमाल्यविभूषि-ताम्। सदा स्मेरमुखीं रम्यां लोचनत्रयराजिताम्। एवंध्यात्वा घकारन्तु तन्मन्त्रं दशधा जपेत्”। अस्य मातृ-कान्यासे दक्षिणकराङ्गुलीषु न्यस्यता।

¦ पु॰ घट--बा॰ ड।

१ घटायां

२ घर्घरशब्दे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ¦ The fourth consonant of the Sanskrit alphabet, being the aspirate of the preceding letter, and corresponding to G'h.

घ¦ m. (-घः)
1. A bell.
2. A rattling or gurgling sound. f. (-घा)
1. A tin- kling ornament worn by women round the waist.
2. Strikling, kill- ing.
3. Wetting, sprinkling, E. हन् to kill, affix ड, and घ substi- tuted for the radical letter, or the same affix, with घृ to sprinkle, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ [gh], n. (Used only as the last member of comp.) Striking, killing, destroying; as in पाणिघ, राजघ &c.

घः A bell.

Rattling, gurgling or tinkling noise; 'घः सूनुर्वह्निः पूषा नृपो गजः ।' Enm. -घम् Sin; घं पापमुच्यतेibid. The एकार्थनाममाला of राघव says: मेघे निदाघे किंकिण्यां घण्टायां घट्टने च घः । घं वाद्यामृतयोर्घा भूवार्ताघोरेषु च त्रिषु । -घा f.

A blow.

A tinkling ornament worn by women round the waist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घ the 4th consonant of the Sanskrit alphabet (aspirate of the preceding).

घ ind. (used to lay stress on a word) at least , surely , verily , indeed , especially (= Gk. ?) , RV. AV. v , 13 , 10 and 11 ; vi , 1 , 3. In the संहिताthe final vowel is generally lengthened( घाcf. Pa1n2. 6-3 , 133 )

घ ind. as a rule it is preceded by other particles( उत, उतो, उत वा, चिद्, न, वा)or by a pronoun or a preposition

घ ind. it is also found between इवand इद्

घ ind. or between इवand इद् अह, or between वाand इद्

घ ind. sometimes it occurs in the clause which depends on a conditional or relative sentence( e.g. आ घा गमद् यदि श्रवत्, " he will surely come when he hears " RV. i , 30 , 8 ), i , 161 , 8 ; viii , 46 , 4.

घ mfn. ( हन्) ifc. " striking , killing "See. जीव-, ताड-, पाणि-, राज-, etc. (See. also परिघ)

घ m. a rattling or gurgling or tinkling sound L.

घ m. a bell L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ghaṭotkacavadha ........................ p181
gharmasāgara .............................. p351
ghṛtavatī .................................... p351
ghṛtasamudra .............................. p351
ghora ............................................ p103
ghoṣayātrā .................................. p181

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ghaṭotkacavadha ........................ p181
gharmasāgara .............................. p351
ghṛtavatī .................................... p351
ghṛtasamudra .............................. p351
ghora ............................................ p103
ghoṣayātrā .................................. p181

"https://sa.wiktionary.org/w/index.php?title=घ&oldid=507766" इत्यस्माद् प्रतिप्राप्तम्