घः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घः, पुं, (घण्टयति शब्देन शोभते घटयति घर्घ- रादिशब्दं वा । घटि द्युतौ घट चेष्टायां च + बाहुलकात् डः ।) घण्टा । घर्घरशब्दः । इति मेदिनी । घे । १ ॥

"https://sa.wiktionary.org/w/index.php?title=घः&oldid=133061" इत्यस्माद् प्रतिप्राप्तम्