घग्घ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घग्घ, हसने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) कण्ठ्यवर्गतृतीयोपधः । घग्घति । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घग्घ¦ r. 1st cl. (घग्घति) To laugh, to laugh at or deride also; घघ and गग्घ।

"https://sa.wiktionary.org/w/index.php?title=घग्घ&oldid=347268" इत्यस्माद् प्रतिप्राप्तम्