घग्घ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घग्घ् [ghaggh], 1 P. (घग्घते)

To laugh.

To laught at, deride.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घग्घ् (and घघ्) cl.1 P. ग्घति(and घति) , to laugh , v , 53 (See. कख्.)

"https://sa.wiktionary.org/w/index.php?title=घग्घ्&oldid=347273" इत्यस्माद् प्रतिप्राप्तम्