घटकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटकः, पुं, (घटयति परस्परसम्बन्धादिकमिति । घट् + णिच् + ण्वुल् ।) कुलाचार्य्यः । तस्या- स्पृश्यत्वम् । यथा, -- “वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः । तथाप्यस्पृश्यगणकं सर्व्वदा तं परित्यजेत् ॥ दूषिताः कलिकालेषु भारते विविधाः प्रजाः । अतएव महेशानि ! सर्व्वे संसर्गदूषिताः ॥ घटकं ब्राह्मणं देवि ! संस्पर्शे यत्नतस्त्यजेत् ॥” इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिष मर्द्दिनीतन्त्रवचनम् ॥ * ॥ योजकः । तत्पर्य्यायः । त्र्यक्षरः २ । इति त्रिकाण्डशेषः ॥ तस्य लक्षणं यथा, कुलदीपिकायाम् । “धावको भावकश्चैव योजकश्चांशकस्तथा । दूषकस्तावकश्चैव षडेते घटकाः स्मृताः ॥” अन्यच्च । “के नो विदन्ति पुरुषा पुरुषानुपूर्ब्बी- मुर्व्वीतले कुलभृतां परिवर्त्तनं वा । अत्यन्तसूक्ष्ममपि ये कुलतारतम्यं जानन्ति ते हि घटका न तु योजकाद्याः ॥” वनस्पतिः । पुष्पेण विना यः फलति सः । इति भूरिप्रयोगः ॥ (घटयति योजयति परार्थहिता- दिकं साधयतीत्यर्थः । योजके, त्रि । यथाह भर्त्तृहरिः । २ । ६६ । “ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्य वाधेन ये मध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरोधेन ये । ते वै मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते ये च घ्नन्ति निरर्थकं परहितं ते के न जानी- महे ॥”)

"https://sa.wiktionary.org/w/index.php?title=घटकः&oldid=133066" इत्यस्माद् प्रतिप्राप्तम्