घटकर्पर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटकर्पर¦ पु॰ विक्रमादित्यसभ्ये नवरत्नान्तर्गते कविभेदे।
“धन्वन्तरिःक्षपणकोऽमरसिंहशङ्कुर्वेतालभट्टघटकर्परका-लिदासाः। ख्यातो वराहमिहिरो नृपतेः सभायांरत्नानि वै वररुचि र्नव विक्रमस्य” ज्यीतिर्विदाभरणम्। तत्कृतकाव्यञ्च नीतिसाराख्यं तन्नाम्ना प्रसिद्धमस्ति। तच्च
“गिरौ कलापी गगने पयोदाः” इत्यादिकं
“यथा करोतु नीतिज्ञो व्यवसायमितस्ततः। फलं पुन-स्तदेव स्याद् यद्विधेर्मनसि स्थितम्” इत्यन्तम्।

६ त॰।

२ भग्नघटावयवभेदे (खावरा)
“तस्मै वहेयमुदकं घट-कर्परेण” नीतिसारः
“घटकर्परतीक्ष्णाग्रः” पञ्चत॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटकर्पर/ घट--कर्पर m. N. of the author of a highly artificial poem called after him (also author of the नीतिसारand mentioned as one of the 9 gems of king विक्रमा-दित्य's court)

घटकर्पर/ घट--कर्पर n. the fragments of a pot Ghat2. Pan5cat.

घटकर्पर/ घट--कर्पर n. N. of घट-कर्पर's poem

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GHAṬAKARPARA : One of the nine great poets in Sanskrit reputed as the nine gems in Vikramāditya's court.

“Dhanvantari--Kṣapaṇak Āmarasiṁha--Śaṅku--Vetāla- bhaṭṭa--Ghaṭakarpara--Kālidāsāḥ”. A poem of twen- ty-two verses in Sanskrit called Ghaṭakarpara kāvya is attributed to him. The theme of the poem is a message despatched by the hero to his wife who has only recently been married. All the stanzas are in yamaka (repeating a word or set of words to convey different meanings at the end of each line). By composing a poem called ‘Nalodaya’, Kālidāsa answered the challenge posed by Ghaṭakarpara in the use of Yamaka. Ghaṭakarpara answered Kālidāsa in the following stanza.

Eko hi doṣo guṇasannipāte
nimajjatīndoriti yo babhāṣe /
nūnam na dṛṣṭaṁ kavināpi tena
dāridryadoṣo guṇarāśināśī.
(Kālidāsa, in verse 3, Canto 1 of Kumārasaṁbhava had written ‘Eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ”. In the above verse by Ghaṭakarpara the usage ‘Kavināpi tena’ may be interpreted in two ways, viz. Kavinā+api+tena and Kavi+nāpitena. By the second combination Ghaṭakarpara converted Kāli- dāsa into a barber (nāpita).


_______________________________
*2nd word in left half of page 290 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=घटकर्पर&oldid=429224" इत्यस्माद् प्रतिप्राप्तम्