घटकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटकार¦ त्रि॰ घटं करोति कृ--अण् उप॰ सु॰। कुम्भकारे(कुमार) शिल्पिभेदे
“घटकारपुरोहिताव्दज्ञाः” वृ॰ स॰

१६ अ॰। ण्वुल्। घटकारकोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटकार/ घट--कार m. a potter VarBr2S. xv , 1 Laghuj. ix , 7.

"https://sa.wiktionary.org/w/index.php?title=घटकार&oldid=499424" इत्यस्माद् प्रतिप्राप्तम्