घटग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटग्रह¦ त्रि॰ घटं गृह्णाति कर्मण्युपपदेऽपि न अण् किन्तु
“शक्तिलाङ्गूलाङ्कुशतोमरयष्टिषटघटीधनुष्षु ग्रहेरुप-संख्यानम्” वाति॰ अनुद्यमने अच्। कुम्भग्राहके। उद्यमने तु अण्। घटग्राह तत्रार्थे त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटग्रह¦ mfn. (-हः-हा-हं) Who or what takes a water pot. E. घट and ग्रह् to take, अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटग्रह/ घट--ग्रह m. a water-bearer Pa1n2. 3-2 , 9 Va1rtt. 1.

"https://sa.wiktionary.org/w/index.php?title=घटग्रह&oldid=347335" इत्यस्माद् प्रतिप्राप्तम्