घटदासी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटदासी, स्त्री, (घटार्थं धटनार्थं नियोजिता दासीत या । घटयति योजयति नायकनायिके इति घटा योजिका सा दासीव इति वा ।) कुट्टनी । तत्पर्य्यायः । कुट्टिनी २ इज्या ३ रत- ताली ४ गणेरुका ५ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटदासी¦ स्त्री घटयति नायकौ परस्परं योजयति घटि अच् ह्रखः। कुट्टिन्यां त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटदासी¦ f. (-सी) A bawd or procuress. E. घट् effort, and दासी a slave or servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटदासी/ घट--दासी f. a bawd L.

"https://sa.wiktionary.org/w/index.php?title=घटदासी&oldid=347365" इत्यस्माद् प्रतिप्राप्तम्