घटयोनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटयोनिः, पुं, (घटः कुम्भः योनिः कारणं उत्- पत्तिस्थानम् यस्य ।) अगस्त्यमुनिः । इति हलायुधः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटयोनि¦ m. (-निः) The saint AGASTYA. E. घट a water jar, and योनि place of birth; the saint being born from a water jar. see कुम्भसम्भव।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटयोनि/ घट--योनि m. = -भवBrahmaP. ii , 17.

"https://sa.wiktionary.org/w/index.php?title=घटयोनि&oldid=347418" इत्यस्माद् प्रतिप्राप्तम्