घटराजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटराजः, पुं, (घटेषु राजते इति । यद्वा घटेन मृदादिसङ्घटनेन राजते शोभते इत्यर्थः ।) कुम्भः । इति हारावली ॥

"https://sa.wiktionary.org/w/index.php?title=घटराजः&oldid=133072" इत्यस्माद् प्रतिप्राप्तम्