घटस्थापन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटस्थापन¦ n. (-नं) Placing a water pot as a type of DURGA, an essential part of various Tantrika ceremonies. E. घट, and स्थापन placing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटस्थापन/ घट--स्थापन n. placing a water-pot as a type of दुर्गा(essential part of various तान्त्रिकceremonies) , Vratapr.

"https://sa.wiktionary.org/w/index.php?title=घटस्थापन&oldid=347445" इत्यस्माद् प्रतिप्राप्तम्