घटाभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटाभ¦ पु॰ हिरण्यकशिपुसेनापतौ असुरभेदे।
“तत्रासीनंमहाबाहुं हिरण्यकशिपुं प्रभुम्। उपासन्ति” इत्यु-पक्रमे
“घटाभोविकटाभश्च संह्रादश्चेन्द्रतापनः” हरिवं॰

२३

२ अ॰। कुम्भाकारत्वात्तस्य तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटाभ/ घटा m. " resembling a pot " , N. of a दैत्यHariv. 12698 ( vv.ll. कट्and घण्ट्).

"https://sa.wiktionary.org/w/index.php?title=घटाभ&oldid=347460" इत्यस्माद् प्रतिप्राप्तम्