घटिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिकम्, क्ली, (घटेन सादृश्यं विद्यतेऽस्य इति ठन् ।) नितम्बः । इति शब्दचन्द्रिका ॥ (घटेन तर- तीति । “नौद्ब्यचष्ठन् ।” ४ । ४ । ७ । इति ठन् । घटेन तरणशीले त्रि । पुंसि तु । घटिं कायति वादयति घटीवादनेन समयं ज्ञापयतीति । कै + कः पूर्ब्बह्रस्वश्च । घटीवादकः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिक¦ न॰ घटेन तरति तरतीत्यधिकारे
“नौद्व्यचष्ठन्” पा॰ ठन्। घटेन नद्यादितारिणि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिक¦ n. (-कं) The posteriors. f. (-का)
1. The ankle; also घटिका।
2. A Muhurta or thirtieth part of a day and night.
3. A Danda or period of twenty-four minutes. m. (-कः) A waterman. E. घटी a clock. &c. affixes कन् and टाप् for the feminine; otherwise घट a jar and ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिकः [ghaṭikḥ], [घटेन तरति ठन्] A water-man. -कम् The hip, the posteriors.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिक mfn. = घटेन तरत्Pa1n2. 4-4 , 7 Ka1s3.

घटिक m. a waterman W.

घटिक n. the hip , posteriors L.

"https://sa.wiktionary.org/w/index.php?title=घटिक&oldid=347515" इत्यस्माद् प्रतिप्राप्तम्