घटिकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिकम्, क्ली, (घटेन सादृश्यं विद्यतेऽस्य इति ठन् ।) नितम्बः । इति शब्दचन्द्रिका ॥ (घटेन तर- तीति । “नौद्ब्यचष्ठन् ।” ४ । ४ । ७ । इति ठन् । घटेन तरणशीले त्रि । पुंसि तु । घटिं कायति वादयति घटीवादनेन समयं ज्ञापयतीति । कै + कः पूर्ब्बह्रस्वश्च । घटीवादकः ॥)

"https://sa.wiktionary.org/w/index.php?title=घटिकम्&oldid=133077" इत्यस्माद् प्रतिप्राप्तम्