घटिन्धम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिन्धम¦ त्रि॰ घटीं धमति ध्मा--खश् मुम् ह्रस्वश्च। मुख-मारुतेन घटीवादके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिन्धम¦ mfn. (-मः-मा-मं) Who blows or sounds in a jar. m. (-मः) A potter E. घटी and ध्मा to blow, खश् aff. मुम् ह्रस्वश्च |

"https://sa.wiktionary.org/w/index.php?title=घटिन्धम&oldid=347577" इत्यस्माद् प्रतिप्राप्तम्