घटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटी, स्त्री, (घटते इति घटः । घट + अच् । ततः संज्ञायां जातौ वा ङीष । यद्वा, घटः काल- मानज्ञापकः सच्छिद्रः कुम्भः ज्ञापकतयाऽस्त्यस्या- मित्यच ततो गौरादित्वात् ङीष् ।) दण्डः । इति भूरिप्रयोगः ॥ घडी इति भाषा ॥ (यथा, मिद्वान्तशिरौमणौ । “गुर्व्वक्षरैः खेन्दुमितैरमुस्तैः षद्भिः पलं तैर्घटिका खषद्भिः स्याद् वा घटो पष्टिरहः खरामैः ॥” स्वल्पार्थे ङीष् ।) क्षुद्रघटः । इति मुग्ध- बोधम् ॥ (यथा, मार्कण्डेये । १२ । २२ । षटीयन्त्रेयु चैयान्यो बद्धस्तोये यथा घटी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटी¦ स्त्री घटः कालमानज्ञापकः सच्छिद्रः कुम्भः ज्ञापकतयाऽस्त्यस्याम् अच् गौरा॰ ङीष्।

१ दण्डात्मके काले।
“गुर्व्वक्षरैः खेन्दुमितैरसुस्तैः। षड्भिः पलं तैर्घटिकाखषड्भिः। स्याद्वा घटीषष्टिरहः खरामैः” सि॰ शि॰। अल्पार्थे ङीप्।

२ क्षुद्रे कुम्भे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटी [ghaṭī], 1 A small jar.

A measure of time equal to 24 minutes.

A small water-pot used in calculating the Ghaṭikās or time of the day; घटी चेटी विटः किं स्विज्जानात्यमरकामिनीम् Udb. -Comp. -कारः a potter. -ग्रह, -ग्राह a. See घटग्रह.

यन्त्रम् a machine for raising water (largely used in India), the rope and bucket of a well; see अरघट्ट, घटीयन्त्रगुणोपमः (हारः) Vikr.8.33.

a contrivance (like a clepsydra) to ascertain the ghaṭikās or time of the day.

Diarrhœa; Bhāvapr.7.16.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटी f. a water-jar Prab. ii , 7/8

घटी f. (also टिSee. ; See. टी-घट)a period of time (= 24 minutes) Sch. on Ya1jn5. ii , 100-102 and on Su1ryas. i , 25

घटी f. the घारीor Indian clock (plate of iron or mixed metal on which the hours are struck) L.

घटी f. a particular procession PSarv. (See. दुर्-, भद्र-.)

घटी f. of टSee.

"https://sa.wiktionary.org/w/index.php?title=घटी&oldid=499427" इत्यस्माद् प्रतिप्राप्तम्