घटीकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटीकारः, पुं, (घटीं करोतीति । कृ + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।) यद्वा, अघटं घटं करोति यः । कुलालः । इति मुग्धबोधम् ॥

"https://sa.wiktionary.org/w/index.php?title=घटीकारः&oldid=133081" इत्यस्माद् प्रतिप्राप्तम्