घटीग्रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटीग्रह¦ त्रि॰ घटीं गृह्णाति ग्रह--अनुद्यमने घटग्रहवत्अच्। घटीग्राहके उद्यमेन तु अण्। घटीग्राह तदर्थेत्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटीग्रह¦ mfn. (-हः-हा-हं) Who or what takes a small jar, &c. E. घटी and ग्रह who takes. अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटीग्रह/ घटी--ग्रह m. = ट-ग्र्Pa1n2. 3-2 , 9 Va1rtt. 1.

"https://sa.wiktionary.org/w/index.php?title=घटीग्रह&oldid=347624" इत्यस्माद् प्रतिप्राप्तम्