घटोत्कच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कचः, पुं, (घट इव उद्गतःकचोऽस्य ।) राक्षसविशेषः । स तु हिडिम्बाराक्षसीगर्भे भीमसेनाज्जातः ॥ इति महाभारतम् ॥ (अस्य नामनिरुक्त्या सह जन्मादिविवरणं यथा, महा- भारते । १ । १५६ । २१--६३ । “तथेति तत् प्रतिश्रुत्य हिडिम्बा राक्षसी तदा । भीमसेनमुपादाय सोर्द्ध्वमाचक्रमे ततः ॥ शैलशृङ्गेषु रम्येषु देवतायतनेषु च । मृगपक्षिविधुष्टेषु रमणीयेषु सर्व्वदा ॥ कृत्वा च रूपं परमं सर्व्वाभरणभूषिता । सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥ तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु । सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥ नदीद्वीपप्रदेशेषु वैदूर्य्यसिकतासु च । सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥ काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु । हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च ॥ प्रफुल्लशतपत्रेषु सरःस्वमलवारिषु । सागरस्य प्रदेशेषु मणिहेमचितेषु च ॥ पत्तनेषु च रम्येषु तथैवोपवनेषु च । देवारण्येषु पुण्येषु तथा पर्व्वतसानुषु ॥ गुह्यकानां निवासेषु तापसायतनेषु च । सर्व्वर्त्तुफलपुष्पेषु मानसेषु सरःसु च ॥ विभ्रती परमं रूपं रमयामास पाण्डवम् । रमयन्ती तथा भीमं तत्र तत्र मनोजवा ॥ प्रजज्ञे राक्षसीपुत्त्रं भीमसेनात् महाबलम् । विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ॥ भीमनादं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महारवम् । महेष्वासं महावीर्य्यं महासत्त्वं महाभुजम् ॥ महाजवं महाकायं महामायमरिन्दमम् । दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् ॥ अमानुषं मानुषजं भीमवेगं महाबलम् । यः पिशाचानतीवान्यान् बभूवातीव राक्षसान् ॥ बालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते ! । सर्व्वास्त्रेषु परं वीरः प्रकर्षमगमद् बली ॥ सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च । कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥ प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा । मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥ घटो हास्योत्कच इति माता तं प्रत्यभाषत । अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ॥” असौ हि कुरुक्षेत्रयुद्धे कर्णनिक्षिप्तैकपुरुष- घातिन्या वासवदत्तया शक्त्या आहतो मृतश्च । यथा, महाभारते । ७ । १७७ । ४८--६३ । स तद्रूपं भैरवं भीमकर्म्मा भीमं कृत्वा भैमसेनिः पपात । हतोऽप्येवं तव सैन्यैकदेश- मपोथयत् स्वेन देहेन राजन् ! ॥ ततो मिश्राः प्राणदन् सिंहनादै- र्भेर्य्यश्च शङ्खा मुरजाश्चानकाश्च । दग्धां मायां निहतं राक्षसञ्च दृष्ट्वा हृष्टाः प्राणदन् कौरवेयाः ॥ ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः । अन्वारूढस्तव पुत्त्रं रथस्थं हृष्टश्चापि प्राविशत् स्वं स्वसैन्यम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कच¦ पु॰ भीमेन हिडिम्बायामुत्पन्ने राक्षसभेदे तदुत्-पत्तिकथा भा॰ आ॰ हिडिम्बवधप॰

१५

५ अ॰ यथा
“बिभ्रती परमं रूपं रनयामास पाण्डवम्। रमयन्तीतथा भीमं तत्र तत्र मनोजवा। प्रजज्ञे राक्षसी पुत्रंभीमसेनान्महाबलम्। बिरूपाक्षं महावक्त्रं शङ्कुकर्णंविभीषणम्। भीमनार्द सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महा-रवम्। महेष्वासं महावीर्य्यं महासत्वं महाभुजम्। महाजवं महाकायं महामायमरिन्दमम्। दीर्घघाणंमहोरस्कं विकटोद्वद्ध्वपिण्डिकम्। अमानुषं मानुषजंभीमवेगं महाबलम्। यः पिशाचानतीत्यान्यान् बभू-वातीव राक्षसान्। वालोऽपि यौवनं प्राप्तो मानुषेषुविशाम्पते!। सर्व्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली। सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च। काम-रूपधराश्चैब भवन्ति बहुरूपिकाः। प्रणम्य विकचःपादावगृह्णात् स पितुस्तदा। मातुश्च परमेष्वासस्तौ चनामास्य चक्रतुः। घटो हास्योत् कच इति माता तंप्रत्यभाषत। अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह। अनुरक्तश्च तानासीत् पाण्डवान् स घटोत्कचः। तेषाञ्चदयितो नित्यमात्मभूतो बभूव ह। संवाससमयोजीर्ण इत्याभाष्य ततस्तु तान्। हिडिम्बा समयं कृत्वास्वां गतिं प्रत्यपद्यत। कृत्यकाल उपस्थास्ये पितॄनितिघटोत्कचः। आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चीत्तरांदिशम्। स हि सृष्टो मघवता शक्तिहेतोर्म्महात्मना। कर्णस्याप्रतिवीर्य्यस्य प्रतियोद्धा महारथः”। स च द्रोणप॰ घटोत्कचबधप॰ इन्द्रदत्तशक्त्या क-र्णेन निहतः। तत्कथा तत्र

१८

० अ॰ दृश्या यथा
“ततोऽब्रुवन् कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपाञ्चमायाम्। शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येतेकुरवो धार्त्तराष्ट्राः। करिष्यतः किञ्च नो भीमपार्थौ[Page2784-a+ 38] तपन्तमेनं जहि पापं निशीथे। यो नः संग्रामाद्घोर-रूपाद्विमुच्येत् स नः पार्थान् सबलान् योधयेत। तस्मा-देनं राक्षसं घोररूपं जहि शक्त्या वै दत्तया वासवेन। मा कौरवाः सर्व्व एवेन्द्रकल्पा रात्रियुद्धे कर्ण! नेशुःसयोधाः। स बध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजंस्त्रास्यमानं वलञ्च। महच्च श्रुत्वा निनदं कौरवाणांमतिं दध्रे शक्तिमोक्षाय कर्णः। स वै क्रुद्धः सिंहइवात्यमर्षी नामर्षयत् प्रतिघातं रणे तम्। शक्तिं श्रेष्ठांवैजयन्तीमसह्यां समाददे तस्य वर्ध चिकीर्षन्। यासौराजन्! निहिता वर्षपूगान् बधायाजौ सत्कृता फाल्गु-नस्य। यां वै प्रादान् सूतपुत्राय शक्रः शक्तिं श्रेष्ठांकुण्डलाभ्यां निनाय। तां वै शक्तिं लेलिहानां प्रदीप्तांपाशैर्युक्तामन्तकस्यैव रात्रिम्। मृत्योः स्वसारं ज्वलि-तामिवोल्कां वैकर्त्तनः प्राहिणोद्राक्षसाय। तामुत्तमांपरकायावहन्त्रीं दृष्ट्वा सौतेर्ब्बाहुसंस्थां ज्वलन्तीम्। भीतंरक्षो विप्रदुद्राव राजन्! कृत्वात्मानं विन्ध्यतुल्यप्रमाणम्। दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरीक्षे नरेन्द्र!। ववुर्वातास्तुमुलाश्चापि राजन्! सनिर्घाता चाशनिर्गांजगाम। सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वागाढं हृदयं राक्षसस्य। ऊर्द्ध्वं ययौ दीप्यमाना निशायांनक्षत्राणामन्तराण्याविशन्ती। युद्ध्वा चित्रैर्विविधैःशस्त्रपूगैर्दिव्यैर्वीरो मानुषैराक्षसैश्च। नदन्नादान् विविधान्भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या। इदञ्चान्य-{??}त्रमाश्चर्य्यरूपं चकारासौ कर्म्म शत्रुक्षयाय। तस्विन्काले शक्तिनिर्भिन्नमर्म्मा बभौ राजन्! शैलमेघप्रकाशः। ततोऽन्तरीक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्न-देहः। अवाक्शिरास्तब्धगात्रो विजिह्वो घटोत्कचोमहदास्थाय रूपम्। स तद्रूपं भैरवं भीमकर्म्मा भीमंकृत्वा भैमसेनिः पपात। हतोऽप्येवं तव सैन्यैकदेशम-पोथयत् खेन देहेन राजन्!”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कच¦ m. (-चः) The son of BHIMA by the Rakshasi, named HIDIMBA.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कचः [ghaṭōtkacḥ], N. of a son of Bhīma by a female demon named हिडिम्बा; Bhāg.9.22.3-31. He was a very powerful person and fought valiantly in the great war between the Pāṇḍavas and Kauravas on the side of the former, but was slain by Karṇa with the Śakti or missile he had received from Indra; cf. Mu.2.15. The derivation of the name is given in the आदिपर्व of महाभारत as follows: घटो हास्योत्कच इति माता तं प्रत्यभाषत । अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ॥ Mb.1.155.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोत्कच/ घटो m. N. of a son of भीम-सेनby the राक्षसीहिडिम्बाMBh. i , iii BhP. ix , 22 , 29

घटोत्कच/ घटो m. N. of a गुप्तking Inscr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भीमसेन by हिडिम्बा (Hi- डम्बा, हैडिम्बी). भा. IX. २२. ३०-31; M. ५०. ५४; वा. ९९. २४७; Vi. IV. २०. ४५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GHAṬOTKACA :

1) General. Ghaṭotkaca, son of Bhīmasena played a very important part in the story of Mahābhārata. He was, from his very birth, a staunch friend and ally of the Pāṇḍavas. He courted a hero's death in the great war.

2) Birth. On the burning of the ‘lac Palace’ the Pāṇḍavas escaped through a tunnel and reached a forest. While they were sleeping on the ground, Hiḍiṁba the Rākṣasa chief in the forest saw the Pāṇḍavas from the top of a tree, and he deputed his sister Hiḍimbī to bring over the Pāṇḍavas to him for food.

Hiḍiṁbī approached the Pāṇḍavas in the guise of a beautiful woman. She was attracted towards Bhīma and she prayed for the return of his love, which Bhīma refused. Impatient at the delay Hiḍiṁba rushed to- wards the Pāṇḍavas, and in the duel that ensued between him and Bhīma, he was killed by Bhīma.

Then Hiḍiṁbī approached Kuntī and requested her to ask Bhīma to marry her. The Pāṇḍavas agreed to the proposal on condition that Bhīma and Hiḍiṁbī should enjoy their honeymoon in the forest and on mountains, but Bhīma should return to them at dusk everyday. Ghaṭotkaca was the son born to Bhīma and Hiḍimbī, (Ādi Parva, Chapter 155).

Indra bestowed on Ghaṭotkaca prowess enough to be a suitable opponent to Karṇa. (Ādi Parva, Chapter 155, Verse 47).

Ghaṭotkaca grew up to become a good friend of the Pāṇḍavas. When Hiḍiṁbī and Ghaṭotkaca took leave of them Kuntī said to Ghaṭotkaca: “You are the eldest son to the Pāṇḍavas. You should be ever a support to them.” To this Ghaṭotkaca answered that he would return to them whenever any need arose for it.

3) Carried the Pāṇḍavas on shoulders. During their exile in the forest the Pāṇḍavas became too tired to walk any further when Bhīma remembered Ghaṭotkaca, who promptly appeared before the Pāṇḍavas, and at the instance of Bhīma got down a number of Rākṣasas also. Ghaṭotkaca carrying Pāñcālī on his shoulders, and the Rākṣasas carrying the Pāṇḍava brothers on their shoulders went by air to Badarikāśrama where Naranārāyaṇas were doing tapas, landed them there, and then they (Ghaṭotkaca and his companions) took leave of the Pāṇḍavas. (Vana Parva, Chapter 145).

4) Ghaṭotkaca in the great war. (1) In the first day's fighting he fought against Alambuṣa, Duryodhana and Bhagadatta. Frightened at the terrible course of the fight the Kauravas purposely postponed that day's fighting. (Bhīṣma Parva, Chapters, 45, 57, 58).

(2) He defeated the King of Vaṅga and killed his elephant. (Bhīṣma Parva, Chapter 92, Verse 36).

(3) Defeated Vikarṇa. (Bhīṣma Parva, Chapter 29, Verse 36).

(4) On receiving blows from the great Kaurava heroes, Ghaṭotkaca rose up to the sky. (Bhīṣma Parva, Chapter 93, Verse 6).

(5) Ghaṭotkaca made the Kaurava army take to their heels by the exercise of his magic powers. (Bhīṣma Parva, Chapter 94, Verses 41-47).

(6) Fought a duel with Durmukha. (Bhīṣma Parva, Chapter 110, Verse 13).

(7) Dhṛtarāṣṭra praised the prowess of Ghaṭotkaca. (Droṇa Parva, Chapter 10, Verse 62).

(8) He fought with Alāyudha. (Droṇa Parva, Chap- ter 96, Verse 27).

(9) Killed Alambuṣa. (Droṇa Parva, Chapter 109, Verse 28).

(10) Aśvatthāmā, son of Droṇa killed Añjana Parvā, son of Ghaṭotkaca, (Droṇa Parva, Chapter 156, Verse 56).

(11) Ghaṭotkaca fought with Karṇa. (Droṇa Parva, Chapter 175).

(12) He fought with Jaṭāsura. (Droṇa Parva, Chapter 174).

(13) He killed Alāyudha. (Droṇa Parva, Chapter 178, Verse 31).

(14) Karṇa clashed with Ghaṭotkaca and failing to kill him by any means he (Karṇa) used Vaijayantī Śakti as the last resort. This Śakti had been given to him by Indra in exchange for his head-gear and ear- rings, and Karṇa had been keeping the Śakti in res- erve to kill Arjuna. At any rate Karṇa used it against Ghaṭotkaca and he was killed. After killing Ghaṭot- kaca the Śakti entered the sphere of the stars. (Droṇa Parva, Chapter 180).

5) Other information. (1) Ghaṭotkaca hated the bra- hmins and their yajñas. (Droṇa Parva, Chapter 181, Verse 27).

(2) When the souls of the heroes killed in the great war were called upon the banks of Gaṅgā by Vyāsa, Ghaṭotkaca's soul too had appeared. (Āśramavāsika Parva, Chapter 32, Verse 8).

(3) After death he lived with Yakṣadevas. (Svargāro- haṇa Parva, Chapter 5, Verse 37).

6) Synonyms of Ghaṭotkaca used in Mahābhārata. Bhaima- seni, Bhaimi, Bhīmasenasuta, Bhīmasenātmaja, Bhīma- sūnu, Bhīmasuta, Haiḍimba, Haiḍimbi, Rākṣasa, Rākṣasādhipa, Rākṣasapuṅgava, Rākṣaseśvara and Rākṣasendra.


_______________________________
*4th word in left half of page 290 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=घटोत्कच&oldid=429228" इत्यस्माद् प्रतिप्राप्तम्