घटोदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोदर¦ पु॰ घट इव उदरमस्य। असुरभेदे।
“घटोदरोमहापार्श्वः प्रथनः पिठरस्तथा” हरिवं॰

२३

२ अ॰। हिरण्यकशिपुसेनापत्युक्तौ। स च वरुणसभ्यः यथाहभा॰ स॰

९ अ॰। घटोदर इत्यादि समानम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोदर/ घटो m. " potbellied " , गणे-शKatha1s. lv , 165

घटोदर/ घटो m. N. of one of वरुण's attendants MBh. ii , 366

घटोदर/ घटो m. of a राक्षसR. vi , 84 , 12

घटोदर/ घटो m. of a दैत्यHariv. 12696.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a member of शिव gan2a. Br. III. ४१. २७.
(II)--a commander of भण्ड. Br. IV. २१. ८८.
(III)--an Asura in the सभा of हिरण्य- कशिपु. M. १६१. ८०.
"https://sa.wiktionary.org/w/index.php?title=घटोदर&oldid=429230" इत्यस्माद् प्रतिप्राप्तम्