घटोद्भव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोद्भवः, पुं, (उद्भवतीति उद्भवः घटः कलसः उद्भवः उत्पत्तिस्थानं यस्य । यद्वा घटात् उद्भवतीति । उत् + भू + अच् ।) अमस्त्यमुनिः । इति हेमचन्द्रः । २ । ३६ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोद्भव¦ m. (-वः) The sage AGASTYA. E. घट a jar, and उद्भव born, produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोद्भव/ घटो m. = ट-भ्L.

"https://sa.wiktionary.org/w/index.php?title=घटोद्भव&oldid=347673" इत्यस्माद् प्रतिप्राप्तम्