घटोद्भवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटोद्भवः, पुं, (उद्भवतीति उद्भवः घटः कलसः उद्भवः उत्पत्तिस्थानं यस्य । यद्वा घटात् उद्भवतीति । उत् + भू + अच् ।) अमस्त्यमुनिः । इति हेमचन्द्रः । २ । ३६ ॥

"https://sa.wiktionary.org/w/index.php?title=घटोद्भवः&oldid=133089" इत्यस्माद् प्रतिप्राप्तम्