घट्टः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टः, पुं, (घट्टतेऽस्मिन् इति । घट्ट + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) नद्यादौ स्नाना- द्यर्थं प्रवेशस्थानम् । इति लिङ्गादिसंग्रहे अमर- भरतौ ॥ घाट् इति यस्य प्रसिद्धिः । जगात इति ख्यातो वा । तत्पर्य्यायः । तीर्थः २ । अव- तारः ३ । इति हेमचन्द्रः । ४ । १५३ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टः [ghaṭṭḥ], [घट्ट्-घञ्]

A landing place, steps on the side of a river leading to the waters (Mar. घाट); श्रीवत्सराज- घट्टो$यं नूनं तेनात्र कारितः । ब्रह्माण्डमुज्ज्वलां कीर्तिमारोहयितुमात्मनः ॥ Deogaḍh Rock Inscription of Kīrtivarman, V.7; Ind. Ant. Vol. XVIII pp.238-9.

Stirring, agitating.

A toll station. -Comp. -कुटी a toll station. ˚प्रभात- न्याय see under न्याय; Sarva. S.13.123. -जीविन् m.

a ferryman.

a man of a mixed tribe; (वैश्यायां रजका- ज्जातः).

attendant at a landing place.

"https://sa.wiktionary.org/w/index.php?title=घट्टः&oldid=347694" इत्यस्माद् प्रतिप्राप्तम्