घट्टकुटीप्रभातायित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टकुटीप्रभातायित/ घट्ट--कुटी-प्रभातायित n. " acting like the dawn in a hut near a landing-place " , forcing an entrance Sarvad. xiii , 123.

"https://sa.wiktionary.org/w/index.php?title=घट्टकुटीप्रभातायित&oldid=347704" इत्यस्माद् प्रतिप्राप्तम्