घट्टगा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टगा, स्त्री, (घट्टेति नाम्ना गीयते उदाह्रियते इति । घट्टा + गै + कः टाप् च ।) नदीभेदः । यथा, -- “मलापहा भीमरथी च घट्टगा यथा च कृष्णा जलसाम्यतागुणैः । मलापहा वट्टपयस्तथापि पथ्यं लघु स्वादुतरं सुकान्तिदम् ॥” इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टगा¦ स्त्री नदीभेदे। राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टगा/ घट्ट--गा f. N. of a river L.

"https://sa.wiktionary.org/w/index.php?title=घट्टगा&oldid=347709" इत्यस्माद् प्रतिप्राप्तम्