घट्टजीविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टजीविन्¦ पु॰ घट्टं तरिकशुल्कस्थानं नद्यवतरणस्थाने देयंशुल्कं वा जीवति जीव--णिनि। (पाटुनि) नौकातारकेवर्णसङ्करजातिभेदे स च
“वैश्यायां रजकाज्जातः” वि-बादूभङ्गार्णवसेतुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टजीविन्¦ m. (-वी) An attendant at a landing place, who takes care of the clothes of the bathers, &c. E. घट्ट, and जीविन् who subsists. णिन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टजीविन्/ घट्ट--जीविन् m. " living on a landing-place " , a ferryman (commonly Patuni , son of a washerman by a वैश्यwoman ; " an attendant at a landing-place , taking care of the clothes of the bathers etc. " W. )

"https://sa.wiktionary.org/w/index.php?title=घट्टजीविन्&oldid=347714" इत्यस्माद् प्रतिप्राप्तम्