घट्टनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टनम् [ghaṭṭanam], 1 Shaking, moving; सुप्तसर्प इव दण्डघट्टनाद्रोषितो$स्मि R.11.71.

Effecting, forming; प्रणयविघटनार्थं किं नु तद् घट्टनार्थम् Parṇāl 2.54.

"https://sa.wiktionary.org/w/index.php?title=घट्टनम्&oldid=347721" इत्यस्माद् प्रतिप्राप्तम्