घट्टित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टित¦ त्रि॰ घट्ट--कर्मणि क्त

१ निर्मिते,

२ चालिते, चित्र-पटादेरञ्जनार्थम् अन्नचूर्ण लिप्ते वसनादौ (कलप दियाघों टा)। शब्दार्थचि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टित [ghaṭṭita], a. [घट्ट्-कर्मणि क्त]

Shaken.

Produced.

Starched (thus thickened; Pañchdaśī 6.3.

Pressed down, smoothed; Mb.14. -ता A particular way of beating a drum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टित mfn. rubbed , touched , shaken MBh. vii Hariv. R. etc.

घट्टित mfn. pressed down , smoothed MBh. xiv , 2521

घट्टित mfn. (for घटित)shut DivyA7v. ii , 92 and 95

"https://sa.wiktionary.org/w/index.php?title=घट्टित&oldid=347743" इत्यस्माद् प्रतिप्राप्तम्