घट्टिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टिता f. a particular way of beating a drum.

"https://sa.wiktionary.org/w/index.php?title=घट्टिता&oldid=347748" इत्यस्माद् प्रतिप्राप्तम्