घट्ट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्ट् [ghaṭṭ], 1 Ā. (घट्टते), usually 1 U. (घट्टयति-ते, घट्टित)

To shake, stir about; as in वायुघट्टिता लताः

To touch, rub, rub the hands over; विटजननखघट्टितेव वीणा Mk.1.24; Bk.14.2.

To smooth, stroke.

To speak spitefully or malignantly.

To disturb; प्रावर्त- येतां संग्रामं घट्टिताविव पन्नगौ Mb.7.172.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्ट् cl.1 A1. ट्टतेSee. वि-, सं-: cl.10 P. ट्टयति, to rub (the hands) over , touch , shake , cause to move Hariv. 6473 Sus3r. Ka1vya7d. iii , 110 ; to stir round Sus3r. iv , 14 , 8 ; to have a bad effect or influence on( acc. ) Car. viii , 7 , 28 ; (See. घट्)to hurt with words , speak of malignantly MBh. vi , 2894 (B) ; xii , 5363 (B) Hariv. 3210 ( pr. p. ट्टयान).

"https://sa.wiktionary.org/w/index.php?title=घट्ट्&oldid=347765" इत्यस्माद् प्रतिप्राप्तम्