घण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण, द ञ उ दीप्तौ । इति कविकल्पद्रुमः ॥ (तनां- उभं-अकं-सेट् । उदित्वात् क्त्वावेट् ।) द ञ, घणोति घणुते । उ, घणित्वा घत्वा । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण¦ दीप्तौ तना॰ उभ॰ अक॰ सेट्। घणोति घणुते। अघा-णीत्--अघणीत् अघणिष्ट जघाण जघणे। उदित्घणित्वा--घण्ट्वा। क्त्वोवेट्कत्वात् निष्ठा त्वनिट् घण्टः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण (उ,) घणु¦ r. 8th cl. (घणुति or घणुते) To shine. तना-उभ-अक सेट् |

"https://sa.wiktionary.org/w/index.php?title=घण&oldid=347770" इत्यस्माद् प्रतिप्राप्तम्