घण्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टः, पुं, (घण् + क्तः ।) स्वनामख्यातव्यञ्जन- विशेषः । मत्स्यघण्टगुणः । बलरुचिकारित्वम् । वातनाशित्वञ्च । इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्ट¦ त्रि॰ घण--क्त उदित्त्वेन नेट्।

१ दीप्ते

२ स्वनामख्यातेव्यञ्जनभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्ट¦ m. (-ण्टः) A sort of sauce, vegetables made into a pulp with water, turmeric, mustard seeds and capsicums. f. (-ण्टा)
1. A bell; also a plate of iron or mixed metal struck as a bell.
2. A plant: see घण्टापाटली E. घन to strike, क्त affix, fem. टाप् and deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्ट [ghaṇṭa], a. Shining, splendid

ण्टः N. of Śiva.

A kind of sauce, a kind of dish. -Comp. -फलकः a shield with a ringing sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्ट m. (for हन्त्र?)N. of शिवMBh. xii , 10377 and 10419 Hariv. 14884 (See. घटिन्)

घण्ट m. a kind of dish (sort of sauce , vegetables made into a pulp and mixed with turmeric and mustard seeds and capsicums ; See. मत्स्य-) W.

घण्ट m. N. of a दानवKatha1s. cxxi , 229

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GHAṆṬA : I. A brahmin born in Vasiṣṭha's family. He spent hundred years worshipping Śiva. Once Ghaṇṭa asked sage Devala to give his daughter in marriage to him. But Ghaṇṭa's ugliness stood in the way. So he abducted the daughter of the sage and married her. Enraged at this Devala cursed and turned him into an owl. He was also given redemption from the curse that he would regain his form the day he helped Indra- dyumna. (Skanda Purāṇa).


_______________________________
*6th word in right half of page 288 (+offset) in original book.

GHAṆṬA II : See under Ghaṇṭākarṇa.


_______________________________
*1st word in left half of page 289 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=घण्ट&oldid=429233" इत्यस्माद् प्रतिप्राप्तम्