घण्टकर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टकर्ण¦ पु॰ घण्टोदीप्तः कर्ण्ण इव पत्रमस्य। (घट्काण्ण)क्षुपभेदे राजव॰

"https://sa.wiktionary.org/w/index.php?title=घण्टकर्ण&oldid=347798" इत्यस्माद् प्रतिप्राप्तम्