घण्टाकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाकः, पुं, (घण्टयति दीप्यते स्वकुसुमैरिति । घटिं + अच् टाप् । घण्टा तया घण्टेति आख्ययेत्यर्थः कायतीति । घण्टा + कै + कः ।) घण्टापाटलिवृक्षः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=घण्टाकः&oldid=133101" इत्यस्माद् प्रतिप्राप्तम्