घण्टाकर्ण्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाकर्ण्ण¦ पु॰ शिवानुचरभेदे (घें टु) ख्याते
“घण्टाकर्णो-गणः श्रीमान् शिवस्यातीव बल्लभः” शिवपु॰। मीनसंक्रा-न्तौ तस्य पूज्यतामाह कृत्यचिन्तामणौ
“चैत्रे मासिच संपूज्यो घण्टाकर्णो घटात्मकः। आरोग्यायस्नुहीमूले संक्रान्त्यां तत्र कारयेत्”। पूजामन्त्रः।
“घण्टाकर्ण! महावीर! सर्व्वव्याधिविनाशन!। वि-स्फोटकभये प्राप्ते रक्ष रक्ष महाबल!” ति॰ त॰।

२ काशीस्थे ह्रदभेदे।
“इयञ्च चित्रघण्टेशी घण्टाकर्ण-स्त्वयं ह्रदः” काशी॰

३३ अ॰।

"https://sa.wiktionary.org/w/index.php?title=घण्टाकर्ण्ण&oldid=347828" इत्यस्माद् प्रतिप्राप्तम्