घण्टाताड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाताड¦ पु॰ घण्टां कालज्ञापकघण्टां ताडयति ताडि-अण् उप॰ स॰।

१ कालसूचकघण्टावादके (घण्टापां डे)
“मैत्रेयकन्तु वैदेहो माधुकं संप्रसूयते। नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणादये” मनूक्ते

२ सङ्कीर्णजातिभेदे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाताड¦ m. (-डः) A bell-man, one who strikes a bell or Ghadi. E. घण्टा, and ताड who beats.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाताड/ घण्टा--ताड mfn. one who strikes a bell Mn. x , 33.

"https://sa.wiktionary.org/w/index.php?title=घण्टाताड&oldid=347833" इत्यस्माद् प्रतिप्राप्तम्