घण्टानाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टानाद¦ पु॰

६ त॰।

१ घण्टाशब्दे। घण्टाया नाद इवनादोऽस्य।

२ कुवेरमन्त्रिभेदे शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टानाद¦ m. (-दः) The sound of a bell, &c. E. घण्टा, and नाद sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टानाद/ घण्टा--नाद m. the sound of a bell W.

"https://sa.wiktionary.org/w/index.php?title=घण्टानाद&oldid=347843" इत्यस्माद् प्रतिप्राप्तम्