घण्टापथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टापथः, पुं, (घण्टानां उपलक्षणात् घण्टादि- वादित्राणां पन्थाः । “ऋक्पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अः ।) घण्टोपलक्षितानां हस्त्यादीनां पन्थाः । इति भरतः ॥ ग्रामादौ प्रधानमार्गः । यथा, -- “दशधन्वन्तरो राजमार्गो घण्टापथः स्मृतः ॥” इति चाणक्यम् । तत्पर्य्यायः । संसरणम् २ । तत् संसरणं यदि पुरसम्बन्धि स्यात्तदा उपनिष्करमिति ख्यातम् । इत्यमरः । २ । १ । १८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टापथ पुं।

राजमार्गः

समानार्थक:घण्टापथ,संसरण

2।1।18।2।1

गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम्. घण्टापथः संसरणं तत्पुरस्योपनिष्करम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टापथ¦ पु॰ घण्टानां घण्टादिवाद्यानां घण्टायुक्तह-स्त्यादीनां वा पन्थाः

६ त॰ अच् समा॰। महति

१ राज-पथे
“दशधन्वन्तरो राजमार्गो घण्टापथः स्मृतः” कौटिल्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टापथ¦ m. (-थः) The chief road through a village, a highway. E. घण्टा a bell, and पथि a road, affix अच्; the bell-road, or that by which elephants, &c. decorated with tinkling ornaments, proceed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टापथ/ घण्टा--पथ m. " bell-road " , the chief road through a village highway L.

घण्टापथ/ घण्टा--पथ m. N. of मल्लि-नाथ's Comm. on Kir.

"https://sa.wiktionary.org/w/index.php?title=घण्टापथ&oldid=347848" इत्यस्माद् प्रतिप्राप्तम्