घण्टारव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टारव/ घण्टा--रव m. the sound of a bell Pan5cat.

घण्टारव/ घण्टा--रव m. (in music) N. of a राग

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mind-born mother. M. १७९. २३.

"https://sa.wiktionary.org/w/index.php?title=घण्टारव&oldid=429236" इत्यस्माद् प्रतिप्राप्तम्