घण्टारवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टारवा, स्त्री, (घण्टारववत् रवः पक्वफलेषु यस्याः । यद्वा, पक्वेषु फलेषु घण्टेव रौतीति । रु ल ध्वनौ + अच् ।) वृक्षविशेषः । झन्झनिया इति वनशण इति च भाषा ॥ तत्पर्य्यायः । शणपुष्पिका २ । इत्यमरः । २ । ४ । १०७ ॥ शणपुष्पी ३ । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टारवा स्त्री।

घण्टारवा

समानार्थक:घण्टारवा,शणपुष्पिका

2।4।107।1।3

बला वाट्यालका घण्टारवा तु शणपुष्पिका। मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टारवा¦ स्त्री घण्टोवारौति आ + रु--अच्। (वनशण)वृक्षभेदे अमरः यस्य फलं पक्वं सत् घण्टेवारौति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टारवा¦ f. (-वा) Crotolaria of various species. E. घण्टा, and रव sound; the seed rattling within the husk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टारवा/ घण्टा--रवा f. Crotolaria of various species Car. i , 1 , 77 Sch.

"https://sa.wiktionary.org/w/index.php?title=घण्टारवा&oldid=347897" इत्यस्माद् प्रतिप्राप्तम्