घण्टाशब्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाशब्दम्, क्ली, (घण्टायाः शब्द इव शब्दो यस्य ।) कांस्यम् । इति हेमचन्द्रः । ४ । ११५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाशब्द¦ पु॰ घण्टायाः शब्दैव शब्दोयस्य।

१ कांस्येहेमच॰।

६ त॰।

२ तच्छव्दे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाशब्द¦ m. (-ब्दं)
1. Bell-metal.
2. The sound of a bell. E. घण्टा, and शब्द sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टाशब्द/ घण्टा--शब्द m. = -रवW.

घण्टाशब्द/ घण्टा--शब्द m. " sounding like a bell " , bell-metal , brass L.

"https://sa.wiktionary.org/w/index.php?title=घण्टाशब्द&oldid=347941" इत्यस्माद् प्रतिप्राप्तम्