घण्टिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टिका, स्त्री, (घण्टा + अल्पार्थे कन् ततष्टापि अत इञ्च । घण्टिका क्षुद्रघण्टा तद्बत् आकृति- रस्त्यस्याः । अर्श आदित्वादच् ।) लम्बिका । तालूर्द्ध्वसूक्ष्मजिह्वा । इति राजनिर्घण्टो हेम- चन्द्रश्च ॥ (गलरोगविशेषः । अस्य स लक्षण- चिकित्सितं यथा, -- “तिलपिच्छिलगौल्यादिसेवनातिद्रवादपि । नवोदकेन कफजो जायते घण्टिकागदः ॥ जिह्वामूले कण्ठसन्धौ श्लेष्मरक्तसमुद्भवा । तेनास्यशोषो जडता ज्वरो मन्दश्च जायते ॥ शिरोव्यथा रुचिस्तन्द्रा तथास्यजडता भवेत् । तर्ज्जन्या कण्ठमध्ये तु संपीड्य रक्तग्रन्थिका ॥ परिस्रुतं तथा रक्तं तदा विम्लापनं हितम् । वचाञ्च मरिचं कृष्णाचूर्णं तत्र निधापयेत् ॥ मर्द्दनं स्यात् कण्ठदेशे तेन ग्रन्थिर्विलीयते । धान्यनागरजीमूतवचान्यग्रोधशुङ्गकाः ॥ क्वाथः स्वेदो घण्टिकाया मुखे गण्डूषधारणम् । गले च घण्ठिकामार्गे रक्तश्लेष्मविकारजा ॥” इति घण्ठिकारोगः ॥ इति हारीते चिकित्सितस्थाने पञ्चचत्वारिंश- त्तमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टिका¦ स्त्री क्षुद्रा घण्टा स्वल्पार्थे कन्। क्षुद्रघण्टायांतत्तुल्याकारत्वात्

२ तालुस्थजिह्वायाञ्च (आलजिव)हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टिका¦ f. (-का) The uvula or soft palate. E. घण्टा a bell, and कन् affix of similitude.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टिका [ghaṇṭikā], A small bell.

The uvula.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टिका f. a small bell Un2. iv , 18 Sch. (See. क्षुद्र-)

घण्टिका f. the uvula L.

घण्टिका f. See. टक.

"https://sa.wiktionary.org/w/index.php?title=घण्टिका&oldid=347970" इत्यस्माद् प्रतिप्राप्तम्