घण्टिनीवीज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टिनीवीज¦ न॰ घण्टाऽस्त्यस्याःतदाकारफलत्वात् इनिङीप् घण्टिन्याः घण्टायुक्ताया वीजम्। जयपालेराजनि॰।

"https://sa.wiktionary.org/w/index.php?title=घण्टिनीवीज&oldid=347986" इत्यस्माद् प्रतिप्राप्तम्