घण्टिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टिन् [ghaṇṭin], a.

Furnished with bells.

Sounding like a bell. -m. An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टिन् mfn. furnished with a bell MBh. iv , 6 , 10

घण्टिन् mfn. (said of शिव) xii , 10377 and 10419.

"https://sa.wiktionary.org/w/index.php?title=घण्टिन्&oldid=347990" इत्यस्माद् प्रतिप्राप्तम्