घण्टुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टुः, पुं, (घण्टयति दीप्यते इति । घटि दीप्तौ + “तन्वादेरुः ।” इति उणादिकोषटीकाधृत- सूत्रेण उः ।) गजघण्टा । प्रतापः । इत्युणादि- कोषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टुः [ghaṇṭuḥ], 1 A string of bells tied on an elephant's chest by way of ornament.

Heat, light.

"https://sa.wiktionary.org/w/index.php?title=घण्टुः&oldid=348006" इत्यस्माद् प्रतिप्राप्तम्