घण्टेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टेश्वरः, पुं, (घण्टानां घण्टाकर्णादिगणविशेषाणां ईश्वरः प्रभुः ।) देवताविशेषः । स तु मङ्गल- पुत्त्रः । व्रणदाता च । घे~टु इति भाषा ॥ यथा, “मङ्गलस्य प्रिया मेधा तस्यां घण्टेश्वरो महान् । व्रणदाता च तेजस्वी विष्णुतुल्यो बभूव ह ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टेश्वर¦ पु॰ मङ्गलपुत्रे व्रणदातरि देवभेदे
“मङ्गलस्यप्रिया मेधा तस्यां घण्टेश्वरोमहान्। व्रणदाता चतेजस्वी विष्णुतुल्यो वभूव ह” ब्रह्मवै॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टेश्वर¦ m. (-रः) A minor deity, the son of MARS. E. घण्टा, and ईश्वर lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टेश्वर/ घण्टे m. N. of a son of मङ्गलor Mars by मेधाBrahmaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तीर्थम् sacred to पितृस्. M. २२. ७०.

"https://sa.wiktionary.org/w/index.php?title=घण्टेश्वर&oldid=429237" इत्यस्माद् प्रतिप्राप्तम्