घण्डः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्डः, पुं, (घणिति शब्दं कुर्व्वन् डयते उड्डीयते इति । डी नभोगतौ + बाहुलकात् डः ।) भ्रमरः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्डः [ghaṇḍḥ], A bee.

"https://sa.wiktionary.org/w/index.php?title=घण्डः&oldid=348030" इत्यस्माद् प्रतिप्राप्तम्